B 76-12 Vedāntaparibhāṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 76/12
Title: Vedāntaparibhāṣā
Dimensions: 24.5 x 10.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/449
Remarks:
Reel No. B 76-12 Inventory No. 105788
Title Vedāntaparibhāṣā
Author Dharmarājādhvarīndra
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.5 x 10.5 cm
Folios 9
Lines per Folio 10–11
Foliation figures in the upper left-hand margin under the abbreviation ve.pa. bhā. And in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 3/449
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
yadavidyāvilāsena bhūtabhautikasṛṣṭayaḥ ||
tan naumi paramātmānaṃ saccidānandavigraham || 1 ||
yadaṃtevāsipaṃcāsyair nirastābhedavāranāḥ |
taṃ praṇaumi nṛsiṃhākhyaṃ yatīndraṃ paramaṃ gurum || 2 ||
brahmabodhāya maṃdānāṃ vedāṃtārthāvalaṃbinī ||
dharmarājādhvarīndreṇa paribhāṣā vitanyate || 3 ||
iha khalu dharmārthakāmamokṣākhyeṣu caturvidhapuruṣārtheṣu
mokṣa eva paramapuruṣārthaḥ || na sa punar āvartata iti śrutyā tasyānityatvāvadhāraṇāt || itareṣāṃ trayāṇāṃ pratyakṣeṇa tad yatheha karmajito lokaḥ kṣīyate evam evāmutra puṇyajito lokaḥ kṣīyate ityādiśrutyā vānityatvāvagamāt | (fol. 1v1–4)
End
na ca ghaṭāder mithyātve sati san ghaṭa iti pratyakṣeṇā bādhaḥ adhiṣṭhānabrahmasattāyās tatra viṣayatayā ghaṭādeḥ satyatvāsiddheḥ
na ca nīrūpasya brahmaṇaḥ kathaṃ cākṣuṣādijñānaviṣayateti vācyaṃ nīrūpasyāpi rūpādeḥ pratyakṣaviṣayatvāt na ca nīrūpasya dravyasya cakṣurādyayogyatva[[m iti]] niyamaḥ manmate brahmaṇo dravyatvāsiddheḥ guṇāśrayatvaṃ samavāyikāraṇatvaṃ vā dravyatvam iti te [ʼ]bhimataṃ nahi nirguṇa[[sya]] brahmaṇo guṇāśrayatān api [[samavāyi]]kāraṇatā samavāyā/// (fol. 9v9–11)
Colophon
(fol.)
Microfilm Details
Reel No. B 76/12
Date of Filming not mentioned
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r and 7v–8r
Catalogued by BK
Date 11-09-2007
Bibliography